वांछित मन्त्र चुनें
आर्चिक को चुनें

अ꣣꣬भ्य꣢꣯र्ष बृ꣣ह꣡द्यशो꣢꣯ म꣣घ꣡व꣢द्भ्यो ध्रु꣣व꣢ꣳ र꣣यि꣢म् । इ꣡ष꣢ꣳ स्तो꣣तृ꣢भ्य꣣ आ꣡ भ꣢र ॥९७१॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अभ्यर्ष बृहद्यशो मघवद्भ्यो ध्रुवꣳ रयिम् । इषꣳ स्तोतृभ्य आ भर ॥९७१॥

मन्त्र उच्चारण
पद पाठ

अभि꣢ । अ꣣र्ष । बृह꣢त् । य꣡शः꣢꣯ । म꣣घ꣢व꣢द्भ्यः । ध्रु꣣व꣢म् । र꣣यि꣢म् । इ꣡ष꣢꣯म् । स्तो꣣तृ꣡भ्यः꣢ । आ । भ꣣र ॥९७१॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 971 | (कौथोम) 3 » 2 » 4 » 4 | (रानायाणीय) 6 » 2 » 1 » 4


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में पुनः परमात्मा से प्रार्थना है।

पदार्थान्वयभाषाः -

हे पवमान सोम अर्थात् पवित्रकर्ता परमैश्वर्यशाली परमेश्वर ! आप (मघवद्भ्यः) दानी धनियों को (ध्रुवम्) स्थिर (रयिम्) धन और (बृहत्) महान् (यशः) कीर्ति (अभ्यर्ष) प्राप्त कराओ और (स्तोतृभ्यः) उपासकों के लिए (इषम्) विज्ञान तथा इष्ट सुख (आ भर) लाओ ॥४॥

भावार्थभाषाः -

दानशील लोग ही धनप्राप्ति के अधिकारी होते हैं और जो परमात्मा की उपासना करते हैं, वे विवेकी तथा सुखी होते हैं ॥४॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनः परमात्मानं प्रार्थयते।

पदार्थान्वयभाषाः -

हे पवमान सोम पवित्रकर्तः परमैश्वर्यवन् जगदीश्वर ! त्वम् (मघवद्भ्यः) दानवद्भ्यो धनिकेभ्यः। [मघमिति धननामधेयं मंहतेर्दानकर्मणः। निरु० १।७।] (ध्रुवं) स्थिरम् (रयिम्) धनम् (बृहत्) महत् (यशः) कीर्तिं च (अभ्यर्ष) प्रापय। अपि च (स्तोतृभ्यः) उपासकेभ्यः (इषम्२) विज्ञानम् इष्टं सुखं च (आ भर) आहर ॥४॥

भावार्थभाषाः -

दानशीला एव जना धनप्राप्त्यधिकारिणो भवन्ति। किञ्च ये परमात्मानमुपासते ते विवेकिनः सुखिनश्च जायन्ते ॥४॥

टिप्पणी: १. ऋ० ९।२०।४। २. ‘इषं विज्ञानम्’ इति य० ३५।१६ भाष्ये ‘इष्टं सुखम्’ इति च ऋ० १।१८४।६ भाष्ये द०। इष गतौ दिवादिः, इषु इच्छायाम्, तुदादिः।